A 416-35 Pañcabodhinī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/35
Title: Pañcabodhinī
Dimensions: 18.5 x 8.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1411
Remarks:
Reel No. A 416-35 Inventory No. 52752
Title Patrabodhinī
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 18.5 x 8.4 cm
Folios 5
Lines per Folio 7
Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title : pra.bo. and word rāmaḥ
Place of Deposit NAK
Accession No. 1/1411
Manuscript Features
On the exposure 2 is written:
Śrīgaṇēśāya namaḥ || yātrā || … gaurīpatiṃ śaṃbhuṃ natvā gauripatiśaṃbhuṃ bhannā jo mahādeva tan kana namaskāra garīkana baalaṣa śuṣai… gaṇēśasyedaṃ pustakam ||…
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
natvā gaurīpatiṃ śaṃbhuṃ koṭībrahmāṇḍabhū(2)ṣitaṃ (!) ||
bālānāṃ śukhabodhārthaṃ (!) tanomi patrabodhinīṃ || 1 ||
saṃvatsarartv aya(3)nāni māsapakṣau vicakṣaṇaiḥ ||
tithinakṣatrayogākhyā vedyātra kara(4)ṇāni ca || 2 ||
atra vistārabhayāt (!) saṃvatsarādisaṃjñā na likhitā ||
(5) tithyādināṃ tu nāmāni likhyaṃte || || yathā ||
pratipadā1 dvītīyā(6)2 (!) tṛtīyā3 caturthī4 paṃcamī5 ṣaṣṭī6 saptamī7 aṣṭamī8 (fol. 1v1–6)
End
naṃdābhadrājayāṛktā(!)pūrṇāś ca pakṣate kramā(5)t |
ṛktāṣṭamyo (!) vyadhāghe (!) ca tithayonyā śubhādike ||
naṃdāgāre site (6) bhadrā caṃdre ca vijayā tathā |
gurau ṛktā (!) śanau pūrṇā mṛtyuyogāḥ prakī(7)rttitā || 2 ||
jīvasomabudhaśukravāsare
dharmamaṃgalagamādikaṃ śubhaṃ || (fol. 5v4–7)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 416/35
Date of Filming 02-08-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks text begins on the exp. 3
Catalogued by JU/MS
Date 13-02-2006
Bibliography