A 416-35 Pañcabodhinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/35
Title: Pañcabodhinī
Dimensions: 18.5 x 8.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1411
Remarks:


Reel No. A 416-35 Inventory No. 52752

Title Patrabodhinī

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 18.5 x 8.4 cm

Folios 5

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title : pra.bo. and word rāmaḥ

Place of Deposit NAK

Accession No. 1/1411

Manuscript Features

On the exposure 2 is written:

Śrīgaṇēśāya namaḥ || yātrā || … gaurīpatiṃ śaṃbhuṃ natvā gauripatiśaṃbhuṃ bhannā jo mahādeva tan kana namaskāra garīkana baalaṣa śuṣai… gaṇēśasyedaṃ pustakam ||…

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

natvā gaurīpatiṃ śaṃbhuṃ koṭībrahmāṇḍabhū(2)ṣitaṃ (!) ||

bālānāṃ śukhabodhārthaṃ (!) tanomi patrabodhinīṃ || 1 ||

saṃvatsarartv aya(3)nāni māsapakṣau vicakṣaṇaiḥ ||

tithinakṣatrayogākhyā vedyātra kara(4)ṇāni ca || 2 ||

atra vistārabhayāt (!) saṃvatsarādisaṃjñā na likhitā ||

(5) tithyādināṃ tu nāmāni likhyaṃte || || yathā ||

pratipadā1 dvītīyā(6)2 (!) tṛtīyā3 caturthī4 paṃcamī5 ṣaṣṭī6 saptamī7 aṣṭamī8 (fol. 1v1–6)

End

naṃdābhadrājayāṛktā(!)pūrṇāś ca pakṣate kramā(5)t |

ṛktāṣṭamyo (!) vyadhāghe (!) ca tithayonyā śubhādike ||

naṃdāgāre site (6) bhadrā caṃdre ca vijayā tathā |

gurau ṛktā (!) śanau pūrṇā mṛtyuyogāḥ prakī(7)rttitā || 2 ||

jīvasomabudhaśukravāsare

dharmamaṃgalagamādikaṃ śubhaṃ || (fol. 5v4–7)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 416/35

Date of Filming 02-08-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text begins on the exp. 3

Catalogued by JU/MS

Date 13-02-2006

Bibliography